वांछित मन्त्र चुनें
आर्चिक को चुनें

प्र꣡ मꣳहि꣢꣯ष्ठाय गायत ऋ꣣ता꣡व्ने꣢ बृह꣣ते꣢ शु꣣क्र꣡शो꣢चिषे । उ꣣पस्तुता꣡सो꣢ अ꣣ग्न꣡ये꣢ ॥१०७॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

प्र मꣳहिष्ठाय गायत ऋताव्ने बृहते शुक्रशोचिषे । उपस्तुतासो अग्नये ॥१०७॥

मन्त्र उच्चारण
पद पाठ

प्र꣢ । मँ꣡हि꣢꣯ष्ठाय । गा꣣यत । ऋता꣡व्ने꣢ । बृ꣣हते꣢ । शु꣣क्र꣡शो꣢चिषे । शु꣣क्र꣢ । शो꣣चिषे । उपस्तुता꣡सः꣢ । उ꣣प । स्तुता꣡सः꣢अ꣣ग्न꣡ये꣢ ॥१०७॥

सामवेद » - पूर्वार्चिकः » मन्त्र संख्या - 107 | (कौथोम) 2 » 1 » 2 » 1 | (रानायाणीय) 1 » 12 » 1


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

अगले मन्त्र में मनुष्यों को परमेश्वर का गुणगान करने की प्रेरणा दी गयी है।

पदार्थान्वयभाषाः -

हे (उपस्तुतासः) प्रशंसा-प्राप्त मनुष्यो ! तुम (मंहिष्ठाय) सबसे बढ़कर दानी, (ऋताव्ने) सत्य नियमोंवाले, (बृहते) महान्, (शुक्रशोचिषे) उज्ज्वल और पवित्र तेजवाले (अग्नये) परमेश्वर के लिए (प्र गायत) भली-भाँति स्तुति-गीत गाओ ॥१॥

भावार्थभाषाः -

प्रशंसित जनों को चाहिए कि वे परमेश्वर की उपासना कर, उसके समान दान, सत्य, तेजस्विता, पवित्रता आदि गुणों को धारण कर यशस्वी हों ॥१॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ मनुष्याः परमेश्वरस्य गुणान् गातुं प्रेर्यन्ते।

पदार्थान्वयभाषाः -

हे (उपस्तुतासः) प्रशंसां प्राप्ताः जनाः ! अत्र उपस्तुत प्रातिपदिकात् सम्बुद्धौ जसि आज्जसेरसुक्।’ अ० ७।१।५० इति जसोऽसुगागमः। यूयम् (मंहिष्ठाय) दातृतमाय। अतिशयेन मंहिता मंहिष्ठः। मंहते दानकर्मा। निघं० ३।२०। ततस्तृचि तुश्छन्दसि।’ अ० ५।३।५९ इति इष्ठनि, तुरिष्ठे-मेयस्सु।’ अ० ६।४।५४ इति तृचो लोपः। (ऋताव्ने) सत्यनियमवते। ऋतशब्दाद् मत्वर्थे ‘छन्दसीवनिपौ च वक्तव्यौ।’ अ० ५।२।१०९ वा० इति वनिप्। अन्येषामपि दृश्यते।’ अ० ६।३।१३७ इति पूर्वपदस्य दीर्घान्तादेशः। (बृहते) महते, (शुक्रशोचिषे) शुक्रं दीप्तं पवित्रं वा शोचिस्तेजो यस्य तस्मै। शोचतिः ज्वलतिकर्मा। निघं० १।१६। शुचिर् पूतीभावे। तत औणादिको रन् प्रत्ययः। उ० २।२९। (अग्नये) परमेश्वराय (प्र गायत) प्रकृष्टतया स्तुतिगानम् अर्पयत ॥१॥

भावार्थभाषाः -

प्रशंसितैर्जनैः परमेश्वरमुपास्य तद्वद् दानसत्यतेजस्वितापवित्रतादिगुणान् संधार्य यशस्विभिर्भाव्यम् ॥१॥

टिप्पणी: १. ऋ० ८।१०३।८, ऋषिः सोभरिः काण्वः। साम० ८७८।